- तदा _tadā
- तदा ind.1 Then, at that time.-2 Then, in that case; (corr. of यदा); Bg.2.52-53; Ms.1.52, 54-56;-3 Therefore, hence; अनुभूय तदा कामं ततः प्राप्स्याम्यहं जराम् Rām.7.5.3; यदा यदा-तदा तदा 'whenever'; तदाप्रभृति 'since then', 'thenceforward;' तदाप्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरिग्रहो$भूत् Ku.1.53.-Comp. -मुख a. begun, commenced. (-खम्) beginning.
Sanskrit-English dictionary. 2013.